Chapter 62 – Yonivyapat Nidana

The 62nd chapter of Madhava Nidana is Yonivyapat Nidanam which deals with the diseases of the vaginal tract.  Vaginal infections can cause vaginal discharge, discomfort, and vaginal odor. However, these symptoms do not necessarily indicate an infection. Instead, they may result from other conditions that affect the vagina. 

Aetiology — 

विंशतिर्व्यापदो योनौ निर्दिष्टा रोगसङ्ग्रहे |
मिथ्याचारेण ताः स्त्रीणां प्रदुष्टेनार्तवेन च || १ ||
जायन्ते बीजदोषाच्च दैवाच्च शृणु ताः पृथक् |

vinśatirvyāpadō yōnau nirdiṣṭā rōgasaṅgrahē |
mithyācārēṇa tāḥ strīṇāṁ praduṣṭēnārtavēna ca || 1 ||
jāyantē bījadōṣācca daivācca śr̥ṇu tāḥ pr̥thak |

While enumerating the diseases, twenty gynecological disorders have been described. These occur in women who indulge in unhealthy eatable and habits, by disorders of menstruation, due to diseases of the ovary and ovum (bija dosha) and by influence of gods. Now please listen to their individual descriptions.  1

The five Vatika gynecological disorders
Udavartaa

सा फेनिलमुदावर्ता रजः कृच्छ्रेण मुञ्चति || २ ||

sā phēnilamudāvartā rajaḥ kr̥cchrēṇa muñcati || 2 ||

The woman is known to have Udavartaayoni in whom the menstrual discharge comes out mixed with mucous and with pain; 2

Vandhyaa

वन्ध्यां नष्तार्तवां विध्याद् —

vandhyāṁ naṣtārtavāṁ vidhyād —

The woman who has stopped menstruating and is sterile is known as Vandhya.

Vipluta

— विप्लुतां नित्यवेदनाम् |  

— viplutāṁ nityavēdanām |

She, who is regularly having menstrual pain always, is known as Vipluta.

Pariplutaa

परिप्लुतायां भवति ग्राम्यधर्मेण रुग्भृशं || ३ ||

pariplutāyāṁ bhavati grāmyadharmēṇa rugbhr̥śaṁ || 3 ||

The woman feeling severe pain during sexual intercourse is considered having Pariplutayoni.  3

Vatala

वातला कर्कशा स्तब्धा शूल – निस्तोदपीडिता |
चतसृष्वपि चाध्यासु भवन्त्यनिलवेदनाः || ४ ||

vātalā karkaśā stabdhā śūla – nistōdapīḍitā |
catasr̥ṣvapi cādhyāsu bhavantyanilavēdanāḥ || 4 ||

The woman having her vaginal tract very rough, hard and stiff causing pain is known as having Vatala yoni. Other features of Vata Vrddhi will also be present in the above first four conditions. 2-4

The Five paittika Gynecological disorders
Lohitakshaya and Vamini

सदाहं क्षीयते रक्तं यस्यां सा लोहितक्षयम् |
सवातमुद् गिरेद्बीजं वामिनी रजसा युतम् || ५ ||

sadāhaṁ kṣīyatē raktaṁ yasyāṁ sā lōhitakṣayam |
savātamud girēdbījaṁ vāminī rajasā yutam || 5 ||

The condition in which there is an excessive loss of menstrual blood with burning sensation is known as Menorrhagia and Metorrhagia (Lohitakshaya).

The lady who expels out the ovum along with menstrual fluid accompanied with a sound from inside is known as having Vamini yoni. 5

Prasramsini and Putraghni

प्रस्रंसिनि स्रंसते च क्षोभिता दुष्प्रजायिनी |
स्थितं स्थितं हन्ति गर्भं पुत्रघ्नी रक्तसंक्षयात् || ६ ||

prasransini sransatē ca kṣōbhitā duṣprajāyinī |
sthitaṁ sthitaṁ hanti garbhaṁ putraghnī raktasaṅkṣayāt || 6 ||

The one who has frequent menstruation with difficulty and who has difficulty during delivery is considered having Prasramsini Yoni.

The woman who concieves the embryo but aborts it due to loss of blood is considered to be having Putraghni Yoni. 6

Pittala

अत्यर्थं पित्तला योनिर्दाह – पाक – ज्वरान्विता |

atyarthaṁ pittalā yōnirdāha – pāka – jvarānvitā |

In pittala disorder, there is a severe burning sensation and suppuration of Yoni (genital organs) with fever.

चतसृष्वपि चाध्यासु पित्तलिङ्गोच्छ्रयो भवेत् || ७ ||

catasr̥ṣvapi cādhyāsu pittaliṅgōcchrayō bhavēt || 7 ||

Moreover, features of Pitta vriddhi (provoked pitta) will also be present in all first four of the above disorders. 7

The Five slaishmika Gynecological disorders
Atyaanandaa/ Karnini/ Acharana / Aticharanayoni/ Shleshmala Yoni

अत्यानन्दा न सन्तोषं ग्राम्यधर्मेण गच्छति |
कर्णिन्यां कर्णिकां योनौ श्लेष्मासृग्भ्यां प्रजायते || ८ ||
मैथुने अचरणा पूर्वं पुरुषादतिरिच्यते |
बहुशश्चातिचरणा तयोर्बीजं न विन्दति || ९ ||
श्लेष्मला पिच्छिला योनिः कण्डूग्रस्ता अतिशीतला |
चतसृष्वपि चाध्यासु श्लेष्मलिङ्गोच्छ्रयो भवेत् || १० ||

atyānandā na santōṣaṁ grāmyadharmēṇa gacchati |
karṇinyāṁ karṇikāṁ yōnau ślēṣmāsr̥gbhyāṁ prajāyatē || 8 ||
maithunē acaraṇā pūrvaṁ puruṣādatiricyatē |
bahuśaścāticaraṇā tayōrbījaṁ na vindati || 9 ||
ślēṣmalā picchilā yōniḥ kaṇḍūgrastā atiśītalā |
catasr̥ṣvapi cādhyāsu ślēṣmaliṅgōcchrayō bhavēt || 10 ||

The Five Sannipaatika Gynecological Disorders
Shandi

अनार्तवा अस्तनौ षण्डी खरस्पर्शा च मैथुने |

anārtavā astanau ṣaṇḍī kharasparśā ca maithunē |

Andali and Mahaayoni —

अतिकायगृहीतायास्तरुण्यास्त्वण्डली भवेत् || ११ ||
विवृता च महायोनिः —

atikāyagr̥hītāyāstaruṇyāstvaṇḍalī bhavēt || 11 ||
vivr̥tā ca mahāyōniḥ —

Shuchivaktraa

—– सूचिवक्त्रा अतिसंवृता |

—– sūcivaktrā atisanvr̥tā |

सर्वलिङ्ग समुत्थाना सर्वदोषप्रकोपजा || १२ ||
चतसृष्वपि चाध्यासु  सर्वलिङ्गोच्छ्रयो भवेत् |
पञ्चा साध्या भवन्तीह योनयः सर्वदोषजाः || १३ ||

sarvaliṅga samutthānā sarvadōṣaprakōpajā || 12 ||
catasr̥ṣvapi cādhyāsu sarvaliṅgōcchrayō bhavēt |
pañcā sādhyā bhavantīha yōnayaḥ sarvadōṣajāḥ || 13 ||

इति श्रीमाधवकरविरचिते माधवनिदाने योनिव्यापन्निदानं समाप्तम् || ६२ ||

iti śrīmādhavakaraviracitē mādhavanidānē yōnivyāpannidānaṁ samāptam || 62 ||

Thus conculdes the chapter on Yonivyaapat.

Source — 
  1. Vaginal Infections