Chapter 70 – Anukramanika

The chapter 70 of Madhava Nidana is Anukramanika which deals with Contents of the Treatise.

The Contents of the Treatise — 

ज्वरो अतिसारो ग्रहणि चार्शो अजीर्णं विसूचिका |
अलसश्च विलम्बी च क्रिमिरुक् – पाण्डु – कामलाः || १ ||
हलीमकं रक्तपित्तं राजयक्ष्मा उरः क्षतम् |
कासो हिक्का सह श्वासैः स्वरभेदस्त्वरोचकः || २ ||
छर्दिस्त्तृष्णा च मूर्च्छाध्या रोगाः पानात्ययादयः |
दाहोन्मादावपस्मारः कथितो अथानिलामयः ||३ ||
वातरक्तमूरस्तम्भ आमवातो अथ शूलरुक् |
पक्तिजं शूलमानाह उदावर्तो अथ गुल्मरुक् || ४ ||
ह्रुद्रोगो मूत्रकृच्छ्रं च मूत्रघातस्तथा अश्मरी |
प्रमेहो मधुमेहश्च पिडकाश्च प्रमेहजाः || ५ ||
मेदस्तथोदरं शोथो वृद्धिश्च गलगण्डकः |
गण्डमाला अपचि ग्रन्थिरर्बुदः श्लिपदं तथा || ६ ||
विद्रधिर्व्रणशोथश्च द्वौ व्रणौ भग्न – नालिके |
भगन्दरोपदंशौ च शूकदोषस्त्वगामयः || ७ ||
शीतपित्तमुदर्दश्च कोठश्च अम्लपित्तकम् |
विसर्पश्च सविस्फोतः सरोमन्त्यो मसूरिकाः || ८ ||
क्षुद्रास्य – कर्ण – नासाक्षि – शिरः – स्त्री – बालकामयाः |
विषं चेत्ययमुद्दिष्टो रुग्विनिश्चयसङ्ग्रहः || ९ ||

jvarō atisārō grahaṇi cārśō ajīrṇaṁ visūcikā |
alasaśca vilambī ca krimiruk – pāṇḍu – kāmalāḥ || 1 ||
halīmakaṁ raktapittaṁ rājayakṣmā uraḥ kṣatam |
kāsō hikkā saha śvāsaiḥ svarabhēdastvarōcakaḥ || 2 ||
chardisttr̥ṣṇā ca mūrcchādhyā rōgāḥ pānātyayādayaḥ |
dāhōnmādāvapasmāraḥ kathitō athānilāmayaḥ ||3 ||
vātaraktamūrastambha āmavātō atha śūlaruk |
paktijaṁ śūlamānāha udāvartō atha gulmaruk || 4 ||
hrudrōgō mūtrakr̥cchraṁ ca mūtraghātastathā aśmarī |
pramēhō madhumēhaśca piḍakāśca pramēhajāḥ || 5 ||
mēdastathōdaraṁ śōthō vr̥ddhiśca galagaṇḍakaḥ |
gaṇḍamālā apaci granthirarbudaḥ ślipadaṁ tathā || 6 ||
vidradhirvraṇaśōthaśca dvau vraṇau bhagna – nālikē |
bhagandarōpadanśau ca śūkadōṣastvagāmayaḥ || 7 ||
śītapittamudardaśca kōṭhaśca amlapittakam |
visarpaśca savisphōtaḥ sarōmantyō masūrikāḥ || 8 ||
kṣudrāsya – karṇa – nāsākṣi – śiraḥ – strī – bālakāmayāḥ |
viṣaṁ cētyayamuddiṣṭō rugviniścayasaṅgraha || 9 ||

These are the contents of this treatise that is Rugvinschaya:

  1. Jwara
  2. Atisara
  3. Grahani
  4. Arshas
  5. Ajirna
  6. Visuchika
  7. Alasaka
  8. Vilambika
  9. Krmi roga
  10. Pandu
  11. Kamala
  12. Halimaka
  13. Raktapitta
  14. Rajayakshma
  15. Urahkshata
  16. Kasa
  17. Hikka
  18. Shwasa
  19. Svarabheda
  20. Arochaka
  21. Chardi
  22. Trshna
  23. Murcha
  24. Panatyaya
  25. Daha
  26. Unmada
  27. Apasmara
  28. Vatavyadhi
  29. Vata rakta
  30. Urustambha
  31. Amavata
  32. Shula
  33. Paktija Shula
  34. Aanaha
  35. Udavarta
  36. Gulmaroga
  37. Hrdroga
  38. Mutrakrchra
  39. Mutraghata
  40. Ashmari and the like,
  41. Prameha
  42. Madhumeha
  43. Prameha Pidakas
  44. Medo roga
  45. Udara Roga
  46. Shotha
  47. Vrddhi
  48. Galaganda
  49. Gandamala
  50. Apachi
  51. Granthi
  52. Arbuda
  53. Shlipada
  54. Vidradhi
  55. Vrana shotha
  56. Two kinds of Vranas
  57. Bhagna
  58. Nadivrana
  59. Bhagandara
  60. Upadamsha
  61. Shuka dosha
  62. Tvak roga
  63. Shitapitta
  64. Udarda
  65. Kotha
  66. amlapitta
  67. visarpa
  68. Visphota
  69. Masurika
  70. Romantika
  71. Kshudra Roga
  72. Mukha rogas
  73. Karna roga
  74. Nasa roga
  75. Akshi roga
  76. Shiro roga
  77. Stree roga
  78. Bala roga and
  79. Visha Rogas. 1-9

सुभाषितं यत्र यदस्ति किञ्चित्तत् सर्वमेकीकृतमत्र यत्नात् |
विनिश्चये सर्वरुजां नराणां श्रीमाधवेनेन्दुकरात्मजेन || १० ||

subhāṣitaṁ yatra yadasti kiñcittat sarvamēkīkr̥tamatra yatnāt |
viniścayē sarvarujāṁ narāṇāṁ śrīmādhavēnēndukarātmajēna || 10 ||

The best description found in different places (texts) have been compiled here with great effort, by Sri Madhava, son of Indukara, for the understanding of all diseases, so that the humanity remains free of all ailments. 10

यत् कृतं सुकृतं किञ्चित् कृत्वैवं रुग्विनिश्चयं |
मुञ्चन्तस्तु जन्तवस्तेन नित्यमातङ्कसन्तितम् || ११ ||

yat kr̥taṁ sukr̥taṁ kiñcit kr̥tvaivaṁ rugviniścayaṁ |
muñcantastu jantavastēna nityamātaṅkasantitam || 11 ||

With the hope that ” Any work done with suitable intention is bound to be suitable” this Rogvinischaya has been written; by its help, let all beings get rid of the chain of diseases permanently.

Thus concludes Madhava Nidanam of Madhvakara.